About the Name: Dharmādhārā

Dharmādhārā is the 884th name of Goddess Lalitā in the Śrī Lalitā Sahasra Nāma Stotra


धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी॥ 

- श्री ललिता सहस्रनाम स्तोत्रम् श्लो. सं. 165


Śrī Śrī Amṛtānanda Sarasvatī Śrīcaraṇ suggested to work under the name  Dharmādhārā  when we requested for an appropriate name to capture all efforts directed towards paramparā bīja rakṣā


धर्माधारा

तत्तद्देशेषु शिष्टपरम्परयाता वेदाविरुद्धा क्रिया धर्मपदवाच्याः । तथा च संवर्त स्मृतिः 'यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तित' इति । तेषामासमन्तात्सर्ववेदेषु धारा निरर्गलप्रवाहः । धर्म आधारो यस्य वा, धर्मे तिष्ठतीत्युपचारात् । 'धर्मे सर्वं प्रतिष्ठित' मिति श्रुतेः । धर्म आधारो यया वा । धर्मस्य सर्वाधारत्वं यत्कृतमिति यावत् । 

- भास्करराय कृत सौभाग्य भास्करा नाम श्री ललिता सहस्र नाम भाष्यम् 

Dharmādhārā 

(adapted from the book Śree Lalitā Sahasranāmam with English Meanings by Ramamurthy N (CBH Publications,Nagercoil), available on Internet Archive (archive.org))


(i) One who is as a support for Dharma

(ii) Dharma means the mode of life laid down in each place, by the uninterrupted generations of śiṣṭa-s (~those of exemplary conduct), that is not contrary to the Veda-s

(iii) The Taittirīya Upaniṣat (I - 11-4) says:

अथ यदि ते कर्मविचिकित्सा  वा वृत्तिविचिकित्सा वा स्यात् । 

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता आयुक्ताः । 

अलूक्षा धर्माकामाः स्युः । यथा ते तत्र वर्तेरन् । 

तथा तत्र वर्तेथाः। अथाभ्याख्यातेषु ।

ये तत्र ब्राह्मणाः संमर्शिनः । युक्ता अयुक्ताः । 

अलूक्षा धर्माकामाः स्युः ।  यथा ते तेषु वर्तेरन् । 

तथा तेषु वर्तेथाः। 


(iv) The Saṃvarta Smṛti says  'यस्मिन्देशे य आचारः पारम्पर्यक्रमागतः । आम्नायैरविरुद्धश्च स धर्मः परिकीर्तित' - that is, "In each place (country) that rule of conduct followed by upright men (ācāra), which is handed over by tradition (paramparā) and is not violative to the Veda is known as Dharma."   Those ācāra-s of all places in all directions is akin to flows of the entire Veda that are uninterrupted and unobstructed. Hence She (Devi) can be called as being present in the form of omnipresent Dharma. 

(v) Dharma is her foundation. As the Mahā Nārayaṇopaniṣat tells us: 'धर्मे सर्वं प्रतिष्ठितम्' - "Everything is established in Dharma" or 

by whom Dharma is supported, i.e., dharma becomes the support of all things by Her (Devi); 'धर्मे सर्वं प्रतिष्ठितम्'

(vi) She (Devi) makes Dharma to be the support of everything.